Declension table of ?dadyamāna

Deva

NeuterSingularDualPlural
Nominativedadyamānam dadyamāne dadyamānāni
Vocativedadyamāna dadyamāne dadyamānāni
Accusativedadyamānam dadyamāne dadyamānāni
Instrumentaldadyamānena dadyamānābhyām dadyamānaiḥ
Dativedadyamānāya dadyamānābhyām dadyamānebhyaḥ
Ablativedadyamānāt dadyamānābhyām dadyamānebhyaḥ
Genitivedadyamānasya dadyamānayoḥ dadyamānānām
Locativedadyamāne dadyamānayoḥ dadyamāneṣu

Compound dadyamāna -

Adverb -dadyamānam -dadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria