Declension table of ?dadrāhvas

Deva

NeuterSingularDualPlural
Nominativedadrāhvat dadrāhuṣī dadrāhvāṃsi
Vocativedadrāhvat dadrāhuṣī dadrāhvāṃsi
Accusativedadrāhvat dadrāhuṣī dadrāhvāṃsi
Instrumentaldadrāhuṣā dadrāhvadbhyām dadrāhvadbhiḥ
Dativedadrāhuṣe dadrāhvadbhyām dadrāhvadbhyaḥ
Ablativedadrāhuṣaḥ dadrāhvadbhyām dadrāhvadbhyaḥ
Genitivedadrāhuṣaḥ dadrāhuṣoḥ dadrāhuṣām
Locativedadrāhuṣi dadrāhuṣoḥ dadrāhvatsu

Compound dadrāhvat -

Adverb -dadrāhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria