Declension table of ?dadrāhvas

Deva

MasculineSingularDualPlural
Nominativedadrāhvān dadrāhvāṃsau dadrāhvāṃsaḥ
Vocativedadrāhvan dadrāhvāṃsau dadrāhvāṃsaḥ
Accusativedadrāhvāṃsam dadrāhvāṃsau dadrāhuṣaḥ
Instrumentaldadrāhuṣā dadrāhvadbhyām dadrāhvadbhiḥ
Dativedadrāhuṣe dadrāhvadbhyām dadrāhvadbhyaḥ
Ablativedadrāhuṣaḥ dadrāhvadbhyām dadrāhvadbhyaḥ
Genitivedadrāhuṣaḥ dadrāhuṣoḥ dadrāhuṣām
Locativedadrāhuṣi dadrāhuṣoḥ dadrāhvatsu

Compound dadrāhvat -

Adverb -dadrāhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria