Declension table of ?dadrāṇa

Deva

NeuterSingularDualPlural
Nominativedadrāṇam dadrāṇe dadrāṇāni
Vocativedadrāṇa dadrāṇe dadrāṇāni
Accusativedadrāṇam dadrāṇe dadrāṇāni
Instrumentaldadrāṇena dadrāṇābhyām dadrāṇaiḥ
Dativedadrāṇāya dadrāṇābhyām dadrāṇebhyaḥ
Ablativedadrāṇāt dadrāṇābhyām dadrāṇebhyaḥ
Genitivedadrāṇasya dadrāṇayoḥ dadrāṇānām
Locativedadrāṇe dadrāṇayoḥ dadrāṇeṣu

Compound dadrāṇa -

Adverb -dadrāṇam -dadrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria