Declension table of ?dadrāḍvas

Deva

MasculineSingularDualPlural
Nominativedadrāḍvān dadrāḍvāṃsau dadrāḍvāṃsaḥ
Vocativedadrāḍvan dadrāḍvāṃsau dadrāḍvāṃsaḥ
Accusativedadrāḍvāṃsam dadrāḍvāṃsau dadrāḍuṣaḥ
Instrumentaldadrāḍuṣā dadrāḍvadbhyām dadrāḍvadbhiḥ
Dativedadrāḍuṣe dadrāḍvadbhyām dadrāḍvadbhyaḥ
Ablativedadrāḍuṣaḥ dadrāḍvadbhyām dadrāḍvadbhyaḥ
Genitivedadrāḍuṣaḥ dadrāḍuṣoḥ dadrāḍuṣām
Locativedadrāḍuṣi dadrāḍuṣoḥ dadrāḍvatsu

Compound dadrāḍvat -

Adverb -dadrāḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria