Declension table of ?dadrāḍuṣī

Deva

FeminineSingularDualPlural
Nominativedadrāḍuṣī dadrāḍuṣyau dadrāḍuṣyaḥ
Vocativedadrāḍuṣi dadrāḍuṣyau dadrāḍuṣyaḥ
Accusativedadrāḍuṣīm dadrāḍuṣyau dadrāḍuṣīḥ
Instrumentaldadrāḍuṣyā dadrāḍuṣībhyām dadrāḍuṣībhiḥ
Dativedadrāḍuṣyai dadrāḍuṣībhyām dadrāḍuṣībhyaḥ
Ablativedadrāḍuṣyāḥ dadrāḍuṣībhyām dadrāḍuṣībhyaḥ
Genitivedadrāḍuṣyāḥ dadrāḍuṣyoḥ dadrāḍuṣīṇām
Locativedadrāḍuṣyām dadrāḍuṣyoḥ dadrāḍuṣīṣu

Compound dadrāḍuṣi - dadrāḍuṣī -

Adverb -dadrāḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria