Declension table of ?dadrāḍānā

Deva

FeminineSingularDualPlural
Nominativedadrāḍānā dadrāḍāne dadrāḍānāḥ
Vocativedadrāḍāne dadrāḍāne dadrāḍānāḥ
Accusativedadrāḍānām dadrāḍāne dadrāḍānāḥ
Instrumentaldadrāḍānayā dadrāḍānābhyām dadrāḍānābhiḥ
Dativedadrāḍānāyai dadrāḍānābhyām dadrāḍānābhyaḥ
Ablativedadrāḍānāyāḥ dadrāḍānābhyām dadrāḍānābhyaḥ
Genitivedadrāḍānāyāḥ dadrāḍānayoḥ dadrāḍānānām
Locativedadrāḍānāyām dadrāḍānayoḥ dadrāḍānāsu

Adverb -dadrāḍānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria