Declension table of ?dadrāḍāna

Deva

NeuterSingularDualPlural
Nominativedadrāḍānam dadrāḍāne dadrāḍānāni
Vocativedadrāḍāna dadrāḍāne dadrāḍānāni
Accusativedadrāḍānam dadrāḍāne dadrāḍānāni
Instrumentaldadrāḍānena dadrāḍānābhyām dadrāḍānaiḥ
Dativedadrāḍānāya dadrāḍānābhyām dadrāḍānebhyaḥ
Ablativedadrāḍānāt dadrāḍānābhyām dadrāḍānebhyaḥ
Genitivedadrāḍānasya dadrāḍānayoḥ dadrāḍānānām
Locativedadrāḍāne dadrāḍānayoḥ dadrāḍāneṣu

Compound dadrāḍāna -

Adverb -dadrāḍānam -dadrāḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria