Declension table of ?dadivas

Deva

MasculineSingularDualPlural
Nominativedadivān dadivāṃsau dadivāṃsaḥ
Vocativedadivan dadivāṃsau dadivāṃsaḥ
Accusativedadivāṃsam dadivāṃsau daduṣaḥ
Instrumentaldaduṣā dadivadbhyām dadivadbhiḥ
Dativedaduṣe dadivadbhyām dadivadbhyaḥ
Ablativedaduṣaḥ dadivadbhyām dadivadbhyaḥ
Genitivedaduṣaḥ daduṣoḥ daduṣām
Locativedaduṣi daduṣoḥ dadivatsu

Compound dadivat -

Adverb -dadivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria