Declension table of ?daditavya

Deva

NeuterSingularDualPlural
Nominativedaditavyam daditavye daditavyāni
Vocativedaditavya daditavye daditavyāni
Accusativedaditavyam daditavye daditavyāni
Instrumentaldaditavyena daditavyābhyām daditavyaiḥ
Dativedaditavyāya daditavyābhyām daditavyebhyaḥ
Ablativedaditavyāt daditavyābhyām daditavyebhyaḥ
Genitivedaditavyasya daditavyayoḥ daditavyānām
Locativedaditavye daditavyayoḥ daditavyeṣu

Compound daditavya -

Adverb -daditavyam -daditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria