सुबन्तावली ?ददि

Roma

पुमान्एकद्विबहु
प्रथमाददिः ददी ददयः
सम्बोधनम्ददे ददी ददयः
द्वितीयाददिम् ददी ददीन्
तृतीयाददिना ददिभ्याम् ददिभिः
चतुर्थीददये ददिभ्याम् ददिभ्यः
पञ्चमीददेः ददिभ्याम् ददिभ्यः
षष्ठीददेः दद्योः ददीनाम्
सप्तमीददौ दद्योः ददिषु

समास ददि

अव्यय ॰ददि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria