Declension table of ?dadiṣyat

Deva

NeuterSingularDualPlural
Nominativedadiṣyat dadiṣyantī dadiṣyatī dadiṣyanti
Vocativedadiṣyat dadiṣyantī dadiṣyatī dadiṣyanti
Accusativedadiṣyat dadiṣyantī dadiṣyatī dadiṣyanti
Instrumentaldadiṣyatā dadiṣyadbhyām dadiṣyadbhiḥ
Dativedadiṣyate dadiṣyadbhyām dadiṣyadbhyaḥ
Ablativedadiṣyataḥ dadiṣyadbhyām dadiṣyadbhyaḥ
Genitivedadiṣyataḥ dadiṣyatoḥ dadiṣyatām
Locativedadiṣyati dadiṣyatoḥ dadiṣyatsu

Adverb -dadiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria