Declension table of ?dadiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedadiṣyamāṇā dadiṣyamāṇe dadiṣyamāṇāḥ
Vocativedadiṣyamāṇe dadiṣyamāṇe dadiṣyamāṇāḥ
Accusativedadiṣyamāṇām dadiṣyamāṇe dadiṣyamāṇāḥ
Instrumentaldadiṣyamāṇayā dadiṣyamāṇābhyām dadiṣyamāṇābhiḥ
Dativedadiṣyamāṇāyai dadiṣyamāṇābhyām dadiṣyamāṇābhyaḥ
Ablativedadiṣyamāṇāyāḥ dadiṣyamāṇābhyām dadiṣyamāṇābhyaḥ
Genitivedadiṣyamāṇāyāḥ dadiṣyamāṇayoḥ dadiṣyamāṇānām
Locativedadiṣyamāṇāyām dadiṣyamāṇayoḥ dadiṣyamāṇāsu

Adverb -dadiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria