Declension table of ?dadiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedadiṣyamāṇam dadiṣyamāṇe dadiṣyamāṇāni
Vocativedadiṣyamāṇa dadiṣyamāṇe dadiṣyamāṇāni
Accusativedadiṣyamāṇam dadiṣyamāṇe dadiṣyamāṇāni
Instrumentaldadiṣyamāṇena dadiṣyamāṇābhyām dadiṣyamāṇaiḥ
Dativedadiṣyamāṇāya dadiṣyamāṇābhyām dadiṣyamāṇebhyaḥ
Ablativedadiṣyamāṇāt dadiṣyamāṇābhyām dadiṣyamāṇebhyaḥ
Genitivedadiṣyamāṇasya dadiṣyamāṇayoḥ dadiṣyamāṇānām
Locativedadiṣyamāṇe dadiṣyamāṇayoḥ dadiṣyamāṇeṣu

Compound dadiṣyamāṇa -

Adverb -dadiṣyamāṇam -dadiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria