Declension table of ?dadiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedadiṣyamāṇaḥ dadiṣyamāṇau dadiṣyamāṇāḥ
Vocativedadiṣyamāṇa dadiṣyamāṇau dadiṣyamāṇāḥ
Accusativedadiṣyamāṇam dadiṣyamāṇau dadiṣyamāṇān
Instrumentaldadiṣyamāṇena dadiṣyamāṇābhyām dadiṣyamāṇaiḥ dadiṣyamāṇebhiḥ
Dativedadiṣyamāṇāya dadiṣyamāṇābhyām dadiṣyamāṇebhyaḥ
Ablativedadiṣyamāṇāt dadiṣyamāṇābhyām dadiṣyamāṇebhyaḥ
Genitivedadiṣyamāṇasya dadiṣyamāṇayoḥ dadiṣyamāṇānām
Locativedadiṣyamāṇe dadiṣyamāṇayoḥ dadiṣyamāṇeṣu

Compound dadiṣyamāṇa -

Adverb -dadiṣyamāṇam -dadiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria