Declension table of ?dadhyuṣī

Deva

FeminineSingularDualPlural
Nominativedadhyuṣī dadhyuṣyau dadhyuṣyaḥ
Vocativedadhyuṣi dadhyuṣyau dadhyuṣyaḥ
Accusativedadhyuṣīm dadhyuṣyau dadhyuṣīḥ
Instrumentaldadhyuṣyā dadhyuṣībhyām dadhyuṣībhiḥ
Dativedadhyuṣyai dadhyuṣībhyām dadhyuṣībhyaḥ
Ablativedadhyuṣyāḥ dadhyuṣībhyām dadhyuṣībhyaḥ
Genitivedadhyuṣyāḥ dadhyuṣyoḥ dadhyuṣīṇām
Locativedadhyuṣyām dadhyuṣyoḥ dadhyuṣīṣu

Compound dadhyuṣi - dadhyuṣī -

Adverb -dadhyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria