Declension table of dadhyodana

Deva

MasculineSingularDualPlural
Nominativedadhyodanaḥ dadhyodanau dadhyodanāḥ
Vocativedadhyodana dadhyodanau dadhyodanāḥ
Accusativedadhyodanam dadhyodanau dadhyodanān
Instrumentaldadhyodanena dadhyodanābhyām dadhyodanaiḥ dadhyodanebhiḥ
Dativedadhyodanāya dadhyodanābhyām dadhyodanebhyaḥ
Ablativedadhyodanāt dadhyodanābhyām dadhyodanebhyaḥ
Genitivedadhyodanasya dadhyodanayoḥ dadhyodanānām
Locativedadhyodane dadhyodanayoḥ dadhyodaneṣu

Compound dadhyodana -

Adverb -dadhyodanam -dadhyodanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria