Declension table of ?dadhyivas

Deva

MasculineSingularDualPlural
Nominativedadhyivān dadhyivāṃsau dadhyivāṃsaḥ
Vocativedadhyivan dadhyivāṃsau dadhyivāṃsaḥ
Accusativedadhyivāṃsam dadhyivāṃsau dadhyuṣaḥ
Instrumentaldadhyuṣā dadhyivadbhyām dadhyivadbhiḥ
Dativedadhyuṣe dadhyivadbhyām dadhyivadbhyaḥ
Ablativedadhyuṣaḥ dadhyivadbhyām dadhyivadbhyaḥ
Genitivedadhyuṣaḥ dadhyuṣoḥ dadhyuṣām
Locativedadhyuṣi dadhyuṣoḥ dadhyivatsu

Compound dadhyivat -

Adverb -dadhyivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria