Declension table of dadhvarvasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dadhvarvat | dadhvaruṣī | dadhvarvāṃsi |
Vocative | dadhvarvat | dadhvaruṣī | dadhvarvāṃsi |
Accusative | dadhvarvat | dadhvaruṣī | dadhvarvāṃsi |
Instrumental | dadhvaruṣā | dadhvarvadbhyām | dadhvarvadbhiḥ |
Dative | dadhvaruṣe | dadhvarvadbhyām | dadhvarvadbhyaḥ |
Ablative | dadhvaruṣaḥ | dadhvarvadbhyām | dadhvarvadbhyaḥ |
Genitive | dadhvaruṣaḥ | dadhvaruṣoḥ | dadhvaruṣām |
Locative | dadhvaruṣi | dadhvaruṣoḥ | dadhvarvatsu |