Declension table of ?dadhvarvas

Deva

MasculineSingularDualPlural
Nominativedadhvarvān dadhvarvāṃsau dadhvarvāṃsaḥ
Vocativedadhvarvan dadhvarvāṃsau dadhvarvāṃsaḥ
Accusativedadhvarvāṃsam dadhvarvāṃsau dadhvaruṣaḥ
Instrumentaldadhvaruṣā dadhvarvadbhyām dadhvarvadbhiḥ
Dativedadhvaruṣe dadhvarvadbhyām dadhvarvadbhyaḥ
Ablativedadhvaruṣaḥ dadhvarvadbhyām dadhvarvadbhyaḥ
Genitivedadhvaruṣaḥ dadhvaruṣoḥ dadhvaruṣām
Locativedadhvaruṣi dadhvaruṣoḥ dadhvarvatsu

Compound dadhvarvat -

Adverb -dadhvarvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria