Declension table of ?dadhvaruṣī

Deva

FeminineSingularDualPlural
Nominativedadhvaruṣī dadhvaruṣyau dadhvaruṣyaḥ
Vocativedadhvaruṣi dadhvaruṣyau dadhvaruṣyaḥ
Accusativedadhvaruṣīm dadhvaruṣyau dadhvaruṣīḥ
Instrumentaldadhvaruṣyā dadhvaruṣībhyām dadhvaruṣībhiḥ
Dativedadhvaruṣyai dadhvaruṣībhyām dadhvaruṣībhyaḥ
Ablativedadhvaruṣyāḥ dadhvaruṣībhyām dadhvaruṣībhyaḥ
Genitivedadhvaruṣyāḥ dadhvaruṣyoḥ dadhvaruṣīṇām
Locativedadhvaruṣyām dadhvaruṣyoḥ dadhvaruṣīṣu

Compound dadhvaruṣi - dadhvaruṣī -

Adverb -dadhvaruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria