Declension table of ?dadhvāṅkṣvas

Deva

MasculineSingularDualPlural
Nominativedadhvāṅkṣvān dadhvāṅkṣvāṃsau dadhvāṅkṣvāṃsaḥ
Vocativedadhvāṅkṣvan dadhvāṅkṣvāṃsau dadhvāṅkṣvāṃsaḥ
Accusativedadhvāṅkṣvāṃsam dadhvāṅkṣvāṃsau dadhvāṅkṣuṣaḥ
Instrumentaldadhvāṅkṣuṣā dadhvāṅkṣvadbhyām dadhvāṅkṣvadbhiḥ
Dativedadhvāṅkṣuṣe dadhvāṅkṣvadbhyām dadhvāṅkṣvadbhyaḥ
Ablativedadhvāṅkṣuṣaḥ dadhvāṅkṣvadbhyām dadhvāṅkṣvadbhyaḥ
Genitivedadhvāṅkṣuṣaḥ dadhvāṅkṣuṣoḥ dadhvāṅkṣuṣām
Locativedadhvāṅkṣuṣi dadhvāṅkṣuṣoḥ dadhvāṅkṣvatsu

Compound dadhvāṅkṣvat -

Adverb -dadhvāṅkṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria