Declension table of ?dadhvāṅkṣuṣī

Deva

FeminineSingularDualPlural
Nominativedadhvāṅkṣuṣī dadhvāṅkṣuṣyau dadhvāṅkṣuṣyaḥ
Vocativedadhvāṅkṣuṣi dadhvāṅkṣuṣyau dadhvāṅkṣuṣyaḥ
Accusativedadhvāṅkṣuṣīm dadhvāṅkṣuṣyau dadhvāṅkṣuṣīḥ
Instrumentaldadhvāṅkṣuṣyā dadhvāṅkṣuṣībhyām dadhvāṅkṣuṣībhiḥ
Dativedadhvāṅkṣuṣyai dadhvāṅkṣuṣībhyām dadhvāṅkṣuṣībhyaḥ
Ablativedadhvāṅkṣuṣyāḥ dadhvāṅkṣuṣībhyām dadhvāṅkṣuṣībhyaḥ
Genitivedadhvāṅkṣuṣyāḥ dadhvāṅkṣuṣyoḥ dadhvāṅkṣuṣīṇām
Locativedadhvāṅkṣuṣyām dadhvāṅkṣuṣyoḥ dadhvāṅkṣuṣīṣu

Compound dadhvāṅkṣuṣi - dadhvāṅkṣuṣī -

Adverb -dadhvāṅkṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria