Declension table of ?dadhvāṅkṣāṇā

Deva

FeminineSingularDualPlural
Nominativedadhvāṅkṣāṇā dadhvāṅkṣāṇe dadhvāṅkṣāṇāḥ
Vocativedadhvāṅkṣāṇe dadhvāṅkṣāṇe dadhvāṅkṣāṇāḥ
Accusativedadhvāṅkṣāṇām dadhvāṅkṣāṇe dadhvāṅkṣāṇāḥ
Instrumentaldadhvāṅkṣāṇayā dadhvāṅkṣāṇābhyām dadhvāṅkṣāṇābhiḥ
Dativedadhvāṅkṣāṇāyai dadhvāṅkṣāṇābhyām dadhvāṅkṣāṇābhyaḥ
Ablativedadhvāṅkṣāṇāyāḥ dadhvāṅkṣāṇābhyām dadhvāṅkṣāṇābhyaḥ
Genitivedadhvāṅkṣāṇāyāḥ dadhvāṅkṣāṇayoḥ dadhvāṅkṣāṇānām
Locativedadhvāṅkṣāṇāyām dadhvāṅkṣāṇayoḥ dadhvāṅkṣāṇāsu

Adverb -dadhvāṅkṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria