Declension table of ?dadhvāṅkṣāṇa

Deva

MasculineSingularDualPlural
Nominativedadhvāṅkṣāṇaḥ dadhvāṅkṣāṇau dadhvāṅkṣāṇāḥ
Vocativedadhvāṅkṣāṇa dadhvāṅkṣāṇau dadhvāṅkṣāṇāḥ
Accusativedadhvāṅkṣāṇam dadhvāṅkṣāṇau dadhvāṅkṣāṇān
Instrumentaldadhvāṅkṣāṇena dadhvāṅkṣāṇābhyām dadhvāṅkṣāṇaiḥ dadhvāṅkṣāṇebhiḥ
Dativedadhvāṅkṣāṇāya dadhvāṅkṣāṇābhyām dadhvāṅkṣāṇebhyaḥ
Ablativedadhvāṅkṣāṇāt dadhvāṅkṣāṇābhyām dadhvāṅkṣāṇebhyaḥ
Genitivedadhvāṅkṣāṇasya dadhvāṅkṣāṇayoḥ dadhvāṅkṣāṇānām
Locativedadhvāṅkṣāṇe dadhvāṅkṣāṇayoḥ dadhvāṅkṣāṇeṣu

Compound dadhvāṅkṣāṇa -

Adverb -dadhvāṅkṣāṇam -dadhvāṅkṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria