सुबन्तावली ?दध्वाङ्क्षाण

Roma

पुमान्एकद्विबहु
प्रथमादध्वाङ्क्षाणः दध्वाङ्क्षाणौ दध्वाङ्क्षाणाः
सम्बोधनम्दध्वाङ्क्षाण दध्वाङ्क्षाणौ दध्वाङ्क्षाणाः
द्वितीयादध्वाङ्क्षाणम् दध्वाङ्क्षाणौ दध्वाङ्क्षाणान्
तृतीयादध्वाङ्क्षाणेन दध्वाङ्क्षाणाभ्याम् दध्वाङ्क्षाणैः दध्वाङ्क्षाणेभिः
चतुर्थीदध्वाङ्क्षाणाय दध्वाङ्क्षाणाभ्याम् दध्वाङ्क्षाणेभ्यः
पञ्चमीदध्वाङ्क्षाणात् दध्वाङ्क्षाणाभ्याम् दध्वाङ्क्षाणेभ्यः
षष्ठीदध्वाङ्क्षाणस्य दध्वाङ्क्षाणयोः दध्वाङ्क्षाणानाम्
सप्तमीदध्वाङ्क्षाणे दध्वाङ्क्षाणयोः दध्वाङ्क्षाणेषु

समास दध्वाङ्क्षाण

अव्यय ॰दध्वाङ्क्षाणम् ॰दध्वाङ्क्षाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria