Declension table of ?dadhvaṃsvas

Deva

MasculineSingularDualPlural
Nominativedadhvaṃsvān dadhvaṃsvāṃsau dadhvaṃsvāṃsaḥ
Vocativedadhvaṃsvan dadhvaṃsvāṃsau dadhvaṃsvāṃsaḥ
Accusativedadhvaṃsvāṃsam dadhvaṃsvāṃsau dadhvaṃsuṣaḥ
Instrumentaldadhvaṃsuṣā dadhvaṃsvadbhyām dadhvaṃsvadbhiḥ
Dativedadhvaṃsuṣe dadhvaṃsvadbhyām dadhvaṃsvadbhyaḥ
Ablativedadhvaṃsuṣaḥ dadhvaṃsvadbhyām dadhvaṃsvadbhyaḥ
Genitivedadhvaṃsuṣaḥ dadhvaṃsuṣoḥ dadhvaṃsuṣām
Locativedadhvaṃsuṣi dadhvaṃsuṣoḥ dadhvaṃsvatsu

Compound dadhvaṃsvat -

Adverb -dadhvaṃsvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria