Declension table of ?dadhvaṃsuṣī

Deva

FeminineSingularDualPlural
Nominativedadhvaṃsuṣī dadhvaṃsuṣyau dadhvaṃsuṣyaḥ
Vocativedadhvaṃsuṣi dadhvaṃsuṣyau dadhvaṃsuṣyaḥ
Accusativedadhvaṃsuṣīm dadhvaṃsuṣyau dadhvaṃsuṣīḥ
Instrumentaldadhvaṃsuṣyā dadhvaṃsuṣībhyām dadhvaṃsuṣībhiḥ
Dativedadhvaṃsuṣyai dadhvaṃsuṣībhyām dadhvaṃsuṣībhyaḥ
Ablativedadhvaṃsuṣyāḥ dadhvaṃsuṣībhyām dadhvaṃsuṣībhyaḥ
Genitivedadhvaṃsuṣyāḥ dadhvaṃsuṣyoḥ dadhvaṃsuṣīṇām
Locativedadhvaṃsuṣyām dadhvaṃsuṣyoḥ dadhvaṃsuṣīṣu

Compound dadhvaṃsuṣi - dadhvaṃsuṣī -

Adverb -dadhvaṃsuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria