Declension table of ?dadhvaṃsāna

Deva

NeuterSingularDualPlural
Nominativedadhvaṃsānam dadhvaṃsāne dadhvaṃsānāni
Vocativedadhvaṃsāna dadhvaṃsāne dadhvaṃsānāni
Accusativedadhvaṃsānam dadhvaṃsāne dadhvaṃsānāni
Instrumentaldadhvaṃsānena dadhvaṃsānābhyām dadhvaṃsānaiḥ
Dativedadhvaṃsānāya dadhvaṃsānābhyām dadhvaṃsānebhyaḥ
Ablativedadhvaṃsānāt dadhvaṃsānābhyām dadhvaṃsānebhyaḥ
Genitivedadhvaṃsānasya dadhvaṃsānayoḥ dadhvaṃsānānām
Locativedadhvaṃsāne dadhvaṃsānayoḥ dadhvaṃsāneṣu

Compound dadhvaṃsāna -

Adverb -dadhvaṃsānam -dadhvaṃsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria