Declension table of ?dadhvaṃsāna

Deva

MasculineSingularDualPlural
Nominativedadhvaṃsānaḥ dadhvaṃsānau dadhvaṃsānāḥ
Vocativedadhvaṃsāna dadhvaṃsānau dadhvaṃsānāḥ
Accusativedadhvaṃsānam dadhvaṃsānau dadhvaṃsānān
Instrumentaldadhvaṃsānena dadhvaṃsānābhyām dadhvaṃsānaiḥ dadhvaṃsānebhiḥ
Dativedadhvaṃsānāya dadhvaṃsānābhyām dadhvaṃsānebhyaḥ
Ablativedadhvaṃsānāt dadhvaṃsānābhyām dadhvaṃsānebhyaḥ
Genitivedadhvaṃsānasya dadhvaṃsānayoḥ dadhvaṃsānānām
Locativedadhvaṃsāne dadhvaṃsānayoḥ dadhvaṃsāneṣu

Compound dadhvaṃsāna -

Adverb -dadhvaṃsānam -dadhvaṃsānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria