Declension table of ?dadhrāṇā

Deva

FeminineSingularDualPlural
Nominativedadhrāṇā dadhrāṇe dadhrāṇāḥ
Vocativedadhrāṇe dadhrāṇe dadhrāṇāḥ
Accusativedadhrāṇām dadhrāṇe dadhrāṇāḥ
Instrumentaldadhrāṇayā dadhrāṇābhyām dadhrāṇābhiḥ
Dativedadhrāṇāyai dadhrāṇābhyām dadhrāṇābhyaḥ
Ablativedadhrāṇāyāḥ dadhrāṇābhyām dadhrāṇābhyaḥ
Genitivedadhrāṇāyāḥ dadhrāṇayoḥ dadhrāṇānām
Locativedadhrāṇāyām dadhrāṇayoḥ dadhrāṇāsu

Adverb -dadhrāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria