Declension table of ?dadhiśara

Deva

MasculineSingularDualPlural
Nominativedadhiśaraḥ dadhiśarau dadhiśarāḥ
Vocativedadhiśara dadhiśarau dadhiśarāḥ
Accusativedadhiśaram dadhiśarau dadhiśarān
Instrumentaldadhiśareṇa dadhiśarābhyām dadhiśaraiḥ dadhiśarebhiḥ
Dativedadhiśarāya dadhiśarābhyām dadhiśarebhyaḥ
Ablativedadhiśarāt dadhiśarābhyām dadhiśarebhyaḥ
Genitivedadhiśarasya dadhiśarayoḥ dadhiśarāṇām
Locativedadhiśare dadhiśarayoḥ dadhiśareṣu

Compound dadhiśara -

Adverb -dadhiśaram -dadhiśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria