Declension table of ?dadhivas

Deva

NeuterSingularDualPlural
Nominativedadhivat dadhuṣī dadhivāṃsi
Vocativedadhivat dadhuṣī dadhivāṃsi
Accusativedadhivat dadhuṣī dadhivāṃsi
Instrumentaldadhuṣā dadhivadbhyām dadhivadbhiḥ
Dativedadhuṣe dadhivadbhyām dadhivadbhyaḥ
Ablativedadhuṣaḥ dadhivadbhyām dadhivadbhyaḥ
Genitivedadhuṣaḥ dadhuṣoḥ dadhuṣām
Locativedadhuṣi dadhuṣoḥ dadhivatsu

Compound dadhivat -

Adverb -dadhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria