Declension table of ?dadhiparṇa

Deva

MasculineSingularDualPlural
Nominativedadhiparṇaḥ dadhiparṇau dadhiparṇāḥ
Vocativedadhiparṇa dadhiparṇau dadhiparṇāḥ
Accusativedadhiparṇam dadhiparṇau dadhiparṇān
Instrumentaldadhiparṇena dadhiparṇābhyām dadhiparṇaiḥ dadhiparṇebhiḥ
Dativedadhiparṇāya dadhiparṇābhyām dadhiparṇebhyaḥ
Ablativedadhiparṇāt dadhiparṇābhyām dadhiparṇebhyaḥ
Genitivedadhiparṇasya dadhiparṇayoḥ dadhiparṇānām
Locativedadhiparṇe dadhiparṇayoḥ dadhiparṇeṣu

Compound dadhiparṇa -

Adverb -dadhiparṇam -dadhiparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria