Declension table of ?dadhimanthana

Deva

NeuterSingularDualPlural
Nominativedadhimanthanam dadhimanthane dadhimanthanāni
Vocativedadhimanthana dadhimanthane dadhimanthanāni
Accusativedadhimanthanam dadhimanthane dadhimanthanāni
Instrumentaldadhimanthanena dadhimanthanābhyām dadhimanthanaiḥ
Dativedadhimanthanāya dadhimanthanābhyām dadhimanthanebhyaḥ
Ablativedadhimanthanāt dadhimanthanābhyām dadhimanthanebhyaḥ
Genitivedadhimanthanasya dadhimanthanayoḥ dadhimanthanānām
Locativedadhimanthane dadhimanthanayoḥ dadhimanthaneṣu

Compound dadhimanthana -

Adverb -dadhimanthanam -dadhimanthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria