Declension table of ?dadhimaṇḍoda

Deva

NeuterSingularDualPlural
Nominativedadhimaṇḍodam dadhimaṇḍode dadhimaṇḍodāni
Vocativedadhimaṇḍoda dadhimaṇḍode dadhimaṇḍodāni
Accusativedadhimaṇḍodam dadhimaṇḍode dadhimaṇḍodāni
Instrumentaldadhimaṇḍodena dadhimaṇḍodābhyām dadhimaṇḍodaiḥ
Dativedadhimaṇḍodāya dadhimaṇḍodābhyām dadhimaṇḍodebhyaḥ
Ablativedadhimaṇḍodāt dadhimaṇḍodābhyām dadhimaṇḍodebhyaḥ
Genitivedadhimaṇḍodasya dadhimaṇḍodayoḥ dadhimaṇḍodānām
Locativedadhimaṇḍode dadhimaṇḍodayoḥ dadhimaṇḍodeṣu

Compound dadhimaṇḍoda -

Adverb -dadhimaṇḍodam -dadhimaṇḍodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria