Declension table of ?dadhimaṇḍoda

Deva

MasculineSingularDualPlural
Nominativedadhimaṇḍodaḥ dadhimaṇḍodau dadhimaṇḍodāḥ
Vocativedadhimaṇḍoda dadhimaṇḍodau dadhimaṇḍodāḥ
Accusativedadhimaṇḍodam dadhimaṇḍodau dadhimaṇḍodān
Instrumentaldadhimaṇḍodena dadhimaṇḍodābhyām dadhimaṇḍodaiḥ dadhimaṇḍodebhiḥ
Dativedadhimaṇḍodāya dadhimaṇḍodābhyām dadhimaṇḍodebhyaḥ
Ablativedadhimaṇḍodāt dadhimaṇḍodābhyām dadhimaṇḍodebhyaḥ
Genitivedadhimaṇḍodasya dadhimaṇḍodayoḥ dadhimaṇḍodānām
Locativedadhimaṇḍode dadhimaṇḍodayoḥ dadhimaṇḍodeṣu

Compound dadhimaṇḍoda -

Adverb -dadhimaṇḍodam -dadhimaṇḍodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria