सुबन्तावली ?दधन्वत्

Roma

नपुंसकम्एकद्विबहु
प्रथमादधन्वत् दधन्वन्ती दधन्वती दधन्वन्ति
सम्बोधनम्दधन्वत् दधन्वन्ती दधन्वती दधन्वन्ति
द्वितीयादधन्वत् दधन्वन्ती दधन्वती दधन्वन्ति
तृतीयादधन्वता दधन्वद्भ्याम् दधन्वद्भिः
चतुर्थीदधन्वते दधन्वद्भ्याम् दधन्वद्भ्यः
पञ्चमीदधन्वतः दधन्वद्भ्याम् दधन्वद्भ्यः
षष्ठीदधन्वतः दधन्वतोः दधन्वताम्
सप्तमीदधन्वति दधन्वतोः दधन्वत्सु

अव्यय ॰दधन्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria