Declension table of ?dadhanvas

Deva

NeuterSingularDualPlural
Nominativedadhanvat dadhanuṣī dadhanvāṃsi
Vocativedadhanvat dadhanuṣī dadhanvāṃsi
Accusativedadhanvat dadhanuṣī dadhanvāṃsi
Instrumentaldadhanuṣā dadhanvadbhyām dadhanvadbhiḥ
Dativedadhanuṣe dadhanvadbhyām dadhanvadbhyaḥ
Ablativedadhanuṣaḥ dadhanvadbhyām dadhanvadbhyaḥ
Genitivedadhanuṣaḥ dadhanuṣoḥ dadhanuṣām
Locativedadhanuṣi dadhanuṣoḥ dadhanvatsu

Compound dadhanvat -

Adverb -dadhanvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria