Declension table of ?dadhanvas

Deva

MasculineSingularDualPlural
Nominativedadhanvān dadhanvāṃsau dadhanvāṃsaḥ
Vocativedadhanvan dadhanvāṃsau dadhanvāṃsaḥ
Accusativedadhanvāṃsam dadhanvāṃsau dadhanuṣaḥ
Instrumentaldadhanuṣā dadhanvadbhyām dadhanvadbhiḥ
Dativedadhanuṣe dadhanvadbhyām dadhanvadbhyaḥ
Ablativedadhanuṣaḥ dadhanvadbhyām dadhanvadbhyaḥ
Genitivedadhanuṣaḥ dadhanuṣoḥ dadhanuṣām
Locativedadhanuṣi dadhanuṣoḥ dadhanvatsu

Compound dadhanvat -

Adverb -dadhanvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria