Declension table of ?dadhanuṣī

Deva

FeminineSingularDualPlural
Nominativedadhanuṣī dadhanuṣyau dadhanuṣyaḥ
Vocativedadhanuṣi dadhanuṣyau dadhanuṣyaḥ
Accusativedadhanuṣīm dadhanuṣyau dadhanuṣīḥ
Instrumentaldadhanuṣyā dadhanuṣībhyām dadhanuṣībhiḥ
Dativedadhanuṣyai dadhanuṣībhyām dadhanuṣībhyaḥ
Ablativedadhanuṣyāḥ dadhanuṣībhyām dadhanuṣībhyaḥ
Genitivedadhanuṣyāḥ dadhanuṣyoḥ dadhanuṣīṇām
Locativedadhanuṣyām dadhanuṣyoḥ dadhanuṣīṣu

Compound dadhanuṣi - dadhanuṣī -

Adverb -dadhanuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria