सुबन्तावली ?दधनती

Roma

स्त्रीएकद्विबहु
प्रथमादधनती दधनत्यौ दधनत्यः
सम्बोधनम्दधनति दधनत्यौ दधनत्यः
द्वितीयादधनतीम् दधनत्यौ दधनतीः
तृतीयादधनत्या दधनतीभ्याम् दधनतीभिः
चतुर्थीदधनत्यै दधनतीभ्याम् दधनतीभ्यः
पञ्चमीदधनत्याः दधनतीभ्याम् दधनतीभ्यः
षष्ठीदधनत्याः दधनत्योः दधनतीनाम्
सप्तमीदधनत्याम् दधनत्योः दधनतीषु

समास दधनति दधनती

अव्यय ॰दधनति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria