Declension table of ?dadhanat

Deva

NeuterSingularDualPlural
Nominativedadhanat dadhanantī dadhanatī dadhananti
Vocativedadhanat dadhanantī dadhanatī dadhananti
Accusativedadhanat dadhanantī dadhanatī dadhananti
Instrumentaldadhanatā dadhanadbhyām dadhanadbhiḥ
Dativedadhanate dadhanadbhyām dadhanadbhyaḥ
Ablativedadhanataḥ dadhanadbhyām dadhanadbhyaḥ
Genitivedadhanataḥ dadhanatoḥ dadhanatām
Locativedadhanati dadhanatoḥ dadhanatsu

Adverb -dadhanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria