Declension table of ?dadhanāna

Deva

NeuterSingularDualPlural
Nominativedadhanānam dadhanāne dadhanānāni
Vocativedadhanāna dadhanāne dadhanānāni
Accusativedadhanānam dadhanāne dadhanānāni
Instrumentaldadhanānena dadhanānābhyām dadhanānaiḥ
Dativedadhanānāya dadhanānābhyām dadhanānebhyaḥ
Ablativedadhanānāt dadhanānābhyām dadhanānebhyaḥ
Genitivedadhanānasya dadhanānayoḥ dadhanānānām
Locativedadhanāne dadhanānayoḥ dadhanāneṣu

Compound dadhanāna -

Adverb -dadhanānam -dadhanānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria