Declension table of ?dadhamāna

Deva

NeuterSingularDualPlural
Nominativedadhamānam dadhamāne dadhamānāni
Vocativedadhamāna dadhamāne dadhamānāni
Accusativedadhamānam dadhamāne dadhamānāni
Instrumentaldadhamānena dadhamānābhyām dadhamānaiḥ
Dativedadhamānāya dadhamānābhyām dadhamānebhyaḥ
Ablativedadhamānāt dadhamānābhyām dadhamānebhyaḥ
Genitivedadhamānasya dadhamānayoḥ dadhamānānām
Locativedadhamāne dadhamānayoḥ dadhamāneṣu

Compound dadhamāna -

Adverb -dadhamānam -dadhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria