सुबन्तावली ?दधमान

Roma

नपुंसकम्एकद्विबहु
प्रथमादधमानम् दधमाने दधमानानि
सम्बोधनम्दधमान दधमाने दधमानानि
द्वितीयादधमानम् दधमाने दधमानानि
तृतीयादधमानेन दधमानाभ्याम् दधमानैः
चतुर्थीदधमानाय दधमानाभ्याम् दधमानेभ्यः
पञ्चमीदधमानात् दधमानाभ्याम् दधमानेभ्यः
षष्ठीदधमानस्य दधमानयोः दधमानानाम्
सप्तमीदधमाने दधमानयोः दधमानेषु

समास दधमान

अव्यय ॰दधमानम् ॰दधमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria