सुबन्तावली ?दधमान

Roma

पुमान्एकद्विबहु
प्रथमादधमानः दधमानौ दधमानाः
सम्बोधनम्दधमान दधमानौ दधमानाः
द्वितीयादधमानम् दधमानौ दधमानान्
तृतीयादधमानेन दधमानाभ्याम् दधमानैः
चतुर्थीदधमानाय दधमानाभ्याम् दधमानेभ्यः
पञ्चमीदधमानात् दधमानाभ्याम् दधमानेभ्यः
षष्ठीदधमानस्य दधमानयोः दधमानानाम्
सप्तमीदधमाने दधमानयोः दधमानेषु

समास दधमान

अव्यय ॰दधमानम् ॰दधमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria