Declension table of ?dadhāvvas

Deva

MasculineSingularDualPlural
Nominativedadhāvvān dadhāvvāṃsau dadhāvvāṃsaḥ
Vocativedadhāvvan dadhāvvāṃsau dadhāvvāṃsaḥ
Accusativedadhāvvāṃsam dadhāvvāṃsau dadhāvuṣaḥ
Instrumentaldadhāvuṣā dadhāvvadbhyām dadhāvvadbhiḥ
Dativedadhāvuṣe dadhāvvadbhyām dadhāvvadbhyaḥ
Ablativedadhāvuṣaḥ dadhāvvadbhyām dadhāvvadbhyaḥ
Genitivedadhāvuṣaḥ dadhāvuṣoḥ dadhāvuṣām
Locativedadhāvuṣi dadhāvuṣoḥ dadhāvvatsu

Compound dadhāvvat -

Adverb -dadhāvvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria