Declension table of dadhāvuṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dadhāvuṣī | dadhāvuṣyau | dadhāvuṣyaḥ |
Vocative | dadhāvuṣi | dadhāvuṣyau | dadhāvuṣyaḥ |
Accusative | dadhāvuṣīm | dadhāvuṣyau | dadhāvuṣīḥ |
Instrumental | dadhāvuṣyā | dadhāvuṣībhyām | dadhāvuṣībhiḥ |
Dative | dadhāvuṣyai | dadhāvuṣībhyām | dadhāvuṣībhyaḥ |
Ablative | dadhāvuṣyāḥ | dadhāvuṣībhyām | dadhāvuṣībhyaḥ |
Genitive | dadhāvuṣyāḥ | dadhāvuṣyoḥ | dadhāvuṣīṇām |
Locative | dadhāvuṣyām | dadhāvuṣyoḥ | dadhāvuṣīṣu |