Declension table of ?dadhāvuṣī

Deva

FeminineSingularDualPlural
Nominativedadhāvuṣī dadhāvuṣyau dadhāvuṣyaḥ
Vocativedadhāvuṣi dadhāvuṣyau dadhāvuṣyaḥ
Accusativedadhāvuṣīm dadhāvuṣyau dadhāvuṣīḥ
Instrumentaldadhāvuṣyā dadhāvuṣībhyām dadhāvuṣībhiḥ
Dativedadhāvuṣyai dadhāvuṣībhyām dadhāvuṣībhyaḥ
Ablativedadhāvuṣyāḥ dadhāvuṣībhyām dadhāvuṣībhyaḥ
Genitivedadhāvuṣyāḥ dadhāvuṣyoḥ dadhāvuṣīṇām
Locativedadhāvuṣyām dadhāvuṣyoḥ dadhāvuṣīṣu

Compound dadhāvuṣi - dadhāvuṣī -

Adverb -dadhāvuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria